वल्लभभाई पटेल
From Wikipedia
वल्लभभाई पटेल (३१.१०.१८७५ - १५.१२.१९५०) बैरिस्टरपरीक्षाम् उत्तीर्य सार्वजनिकसेवाम् आरभत. अस्य योग्यताम्, उत्साहं, सङ्कल्पशक्तिम् कर्तव्यपरायणत्वञ्च विलोक्य महात्मा गान्धी एनम् सरदार इति उपाधिना सम्बिधित्वान्.
वैदेशिका: पत्रकारा: एनम् लौहपुरुष इति संज्ञया व्यवहरन्ति स्म. स्वतन्त्रे भारते अयम् भारतशासनस्य गृहमन्त्री उप-प्रधानमन्त्री च अभवत्.
देशे विद्यमानानाम् अनेकेषाम् राज्ञाम् राज्यानि समाप्य असौ भारतसङ्घे सम्मेलितवान्.