भगवद्गीता
From Wikipedia
गीतायाम् अष्टादशा: अध्यायाः सन्ति।प्रथमे अध्याये अर्जुनस्य विषाद: वर्णित:। द्वितीये च स्थितप्रज्ञस्य लक्षणानि कथितानि । दशमे अध्याये श्रीकृष्णः स्वदिव्यस्वरूपं वर्णयति। एकादशे अध्याये सः अर्जुनं स्वस्य विश्वरूपं दर्शयति।
द्वादशे अध्याये भक्तस्य दिव्यगुणाः वर्णिताः।
अध: संपूर्ण भगवद्गीताग्रन्थस्य अध्यायसूची-