परमहंस योगानन्द
From Wikipedia
परमहंस योगानन्द(मुकुन्दलाल् घोष्)(January 5, 1893 - March 7, 1952) परमहंस योगानन्द एकः आधुनिक भारतीय योगी आसीत्। सः भारत देशे, उत्तर प्रदेश राष्ट्रे, गोरख़् पूर् नगरे जातः। तस्य माता ज्ञानप्रभा घोष् च पिता भगबती चरण् घोष् आस्तां। बाल्यकाले एव तस्मिन् ईश्वराय तृष्णः आसीत्। योगानन्दस्य गुरुः स्वामि श्रीयुक्तेश्वरः आसीत्। योगानन्द 1910 तमे आत्मनः गुरुतः सन्यासम् स्वीकृतवान्। सः क्रिया योगम् प्रचारार्थं 1920 तमे अमेरिका देशम् गतवान्। तत्र सेल्फ् रियलैजेषन् फेलोषिप् (Self-Realization Fellowship or SRF) नाम एका संस्था स्थापितवान्। 1935 तमे एक वर्षम् भारत देशम् पुनरागतवान्।